वांछित मन्त्र चुनें

मा सी॑मव॒द्य आ भा॑गु॒र्वी काष्ठा॑ हि॒तं धन॑म् । अ॒पावृ॑क्ता अर॒त्नय॑: ॥

अंग्रेज़ी लिप्यंतरण

mā sīm avadya ā bhāg urvī kāṣṭhā hitaṁ dhanam | apāvṛktā aratnayaḥ ||

पद पाठ

मा । सी॒म् । अ॒व॒द्ये । आ । भा॒क् । उ॒र्वी । काष्ठा॑ । हि॒तम् । धन॑म् । अ॒प॒ऽआवृ॑क्ताः । अ॒र॒त्नयः॑ ॥ ८.८०.८

ऋग्वेद » मण्डल:8» सूक्त:80» मन्त्र:8 | अष्टक:6» अध्याय:5» वर्ग:36» मन्त्र:3 | मण्डल:8» अनुवाक:8» मन्त्र:8


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे इन्द्र ! (हन्तो) यह खेद की बात है कि तू (नु) इस समय (किं+आससे) क्यों चुपचाप है, (नः) हम लोगों के (रथं) रथ को (प्रथमम्) सबसे अग्रसर (कृधि) कर तथा (वाजयु) विजयसम्बन्धी (श्रवः) यश (उपमं) समीप कर ॥५॥
भावार्थभाषाः - हम इस तरह ईश्वर से प्रार्थना करें कि महासंग्राम में भी विजयी होवें ॥५॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे इन्द्र ! हन्तो=हन्त। नु=इदानीम्। त्वं किमाससे=किं त्वं तूष्णीमाससे। नः=अस्माकम्। रथं संग्रामे। प्रथमम्। कृधि=कुरु। तथा। वाजयु=विजयसम्बन्धि। श्रवः=यशः। उपमं=समीपम्। कृधि=कुरु ॥५॥